B 357-17 Ajapāvidhi

Manuscript culture infobox

Filmed in: B 357/17
Title: Ajapāvidhi
Dimensions: 23.9 x 9.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/234
Remarks: B 357B/17



Reel No. B 357/17

Inventory No. 1800

Title Ajapāvidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.9 x 9.9 cm

Binding Hole(s)

Folios 6

Lines per Page 9

Foliation figures in lower right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/234

Manuscript Features

Excerpts

«Beginning: »


śrīgurubhyo namaḥ || ||


asya śrīa(sys)japāgāyatarīmaṃtrasya || haṃsa (ru)ṛ(ṣa)ye namaḥ śirasi avyaktā gāyatrī chaṃdase


namaḥ || mukhe || paramahaṃso devatāyai hṛdaye | haṃbījāya namaḥ | liṃge saḥ śaktaye namaḥ


pādayoḥ sohaṃ kīlakāya namaḥ nābhau || praṇavastatvaṃ hṛdaye || nādasthānaṃ anāhate śveto


varṇaḥ || nābhau udāṃtaḥ svaraḥ kaṃṭho mama samasta pāpakṣayadvārā


svasvarūpasaṃvi(t)prāptyarthe pūrve drur ahorātrayor ācaritaṃ


śaṭśatādhikaikaviṃśasahasrasaṃkhyākam ucchvāsaniśvāsātmakam ajapāgāyatrīmaṃtrajapaṃ catuḥ


ṣaṣḍdaśaṣoḍaśa(+)sahasradaleṣu sthitebhyaḥ gaṇeśabrahmaviṣṇurudrajīvātmagurubhyaḥ


yathāsaṃkhyaṃ samarpayāmīti saṃkalpya || tatra


mūlādhārasvādhiṣṭhānamaṇipūrānāhataviśuddhājñābrahmaraṃdhrākhyeṣu saptasthāneṣu


gaṇeśādidevatāḥ pūjyāḥ || (fol. 1v1–9)


«End:»


ajapānāma gāyatrī triṣu lokeṣu durlla(bhā) 11 ||


ajapājapato nityaṃ punarjanma na vidyate || 13 ||


aṃguṣṭhānāmikābhyāṃ ( ca ) tarjanyaṃguṣṭhayo(r) pi ||


aṃguṣthatarjjanībhyāṃ ca aṃguṣthe madhyamā tathā ||14 ||


aṃguṣṭhakaniṣṭhikābhyām ca paṃcamudrāḥ prakalpayet ||


atha gurudhyānaṃ ||


sahasradalapaṃkaje sakalaśītaraśmiprabhaṃ ||


varābhayakarāṃbujaṃ vimalagandhapuṣpāṃbaraṃ ||


prasannavadanekṣaṇaṃ sakaladevatārū(kmi)piṇaṃ ||


smarecchiraśi haṃsagaṃ tad abhidhāna pūrvaṃ guruṃ || 1 ||


ityevaṃ triguruṃ dhyātvā tataḥ aṣṭottaraṃ śataṃ


(darghagā) ātmānusandhānāya japet || tata ucchvāsaniḥsvāsātmakaṃ bhāvayet iti pratyahaṃ maṃtrī


ajapājapaṃ kuryāt || || ❁ || || (fol. 5v5–6r3)


«Colophon»


ity ajapāvidhiḥ samāpta (!) || ❁ || ||


yasya smaraātreṇa janmasaṃsārabandhanāt |


vimucyate namas tasmai viṣṇave prabhaviṣṇave śiva rāma nārāyaṇa ma (fol. 6r3–5)



Microfilm Details

Reel No. B 357/17

Date of Filming 25-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 13-03-2013

Bibliography